The Latest

Solar Eclipses – April 8th 2024

Gaṇeśa Mantra from Rig Veda गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः षृण्वन्नूतिभिः सीद सादनम्॥ gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam| jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam|| Translation: O Ganesha, Lord of all seers,…

Jupiter – Guru of the Devas Bṛhaspati (बृहस्पति) enters Aries Mesha forming Guru Chandal Yoga till Oct 2023

Bṛhaspati (बृहस्पति) is the name of a deity who received the Candrajñānāgama from the great Naga Serpent  Ananta The candrajñāna-āgama, being part of the eighteen Rudrabhedāgamas, part of one of the twenty-eight Siddhāntāgamas –(classification of the Śaiva division of Śaivāgamas)…